Soundarya Lahari
1.
शिवः शक्त्यायुक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि।
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति॥
2.
तनुच्छायाभिस्ते तरुणतरिणीश्रीसरणिभिः
दिवं सर्वामुर्वीं अरणयितुमम्बा विचिनते।
नवीनं तन्मन्ये सपदमयनं तारणितनोर्
निशायां पूर्वस्यां दिशि जपवती तव किरणैः॥
3.
अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी
जडानां चेतन्यस्तबकमकरन्दस्रुतिझरी।
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवती॥
4.
त्वदन्यः पाणिभ्यां अभयवरदो दैवतगणः
त्वमेका नैवासि प्रमाणमपि केषां प्रसदितौ।
भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ॥
5.
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्।
स्मरोऽपि त्वां नत्वा रतिनयनो लेखनयना
विलोलः पञ्चाशद् वसति नयने ते पनिपये॥
6.
हेमः तनुः पाणिः हरिचरणरागेण तदितः
प्रवक्तुं विष्णोः किमपि नवसंश्लेषरुचिरम्।
परस्परं तत्त्वं व्रजति शिवशक्त्याः विपरितं
बभूवुस्ते तत्त्वं न पुनरपि भिन्नं समजनि॥
7.
सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
मणिद्वीपे निप्यं सविहरति पायोधिपतये।
यमीन् षण्मासं सायमपि च साध्वी सपदि ते
नयन्ते संपश्यन् च परमसुखं विन्दति जनः॥
8.
विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भवति धनदो याति निधनम्।
वितण्ड्री मा वन्द्यां तव चरणयोर्ये न पतति
स्मराः पश्यन्त्येतान्निहितसरणिः ते चिरमपि॥
9.
किरन्तीमङ्गेभ्यः किरणनिकुरम्बामृतरसं
हृदि त्वामाधत्ते हिमकरशिला मूर्तिमिव यः।
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया॥
10.
तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषण्णां षण्मन्मत्रमयीमणिमेकिनीं।
शिवां शङ्कारिण्यां परमनिचयात्मप्रभृतिभिः
सदा भक्त्या सन्तः कथयति सतां तव यशः॥
11.
सरस्वत्याः तन्त्रं वचसि मनुना चन्द्रशकले
मनोबुद्ध्याहंकार चितित इनीं नित्ये भवति।
स्वयं यत्स्थित्वानं भवति रचिता विश्वमखिलं
तदेतत्ते तन्त्रं मनसिजमुपासामि सततम्॥
12.
सुधामप्यास्वाद्य प्रतिभटशरावल्यवशतः
कवीनां सन्धत्ते कवनकुसुमप्रत्यहमधिः।
कवीनां यः काव्यं परिमलपदं कल्पयति ते
न पश्यन्ते तं त्वां नयनमधुगन्धानुभवतः॥
13.
सुधा-धारासारैः चरित-चमरेन्द्र्र्चन्द्रिकाः
विलोलालोकानां विकसित-विधोवक्त्र-कमलम्।
स्फुरत्कान्ति-ध्वान्तं तमसि जगतः पश्यति जनः
कदा त्वां संपूज्य प्रियतमा सुराणामपि मुनेः॥
14.
कदा त्वां संप्राप्तां मणिमणिमयं कान्ति-निचयं
वहन्तीमुत्सर्पन् परिमलपलापल्लवितयाः।
विभज्याश्चारुत्र्यं स्तवकपुटकान्तिमुकुलिनं
स्वयं श्रोत्रं प्राप्ये सुलभमुपयोगं विदधते॥
15.
कदा त्वं विघ्नानामपहरण चेष्टापरिगता
त्वदीयं रूपं किल तरुणतारुण्यपरिणाम्।
निबद्धं हारस्य प्रतिमततये चाद्दुपहरं
स्मरन्तीमन्तुं मां शरदिव नभो मंदगतया॥
16.
कदा वा नेत्राणां सुरतरुतले चन्दनरसे
विसृज्य स्वं रूपं सततमनुवर्तिष्णुरधुना।
कदा वा मां दृष्ट्वा नयनयुगलान्तर्भवतु ते
कृपाश्रान्तस्त्रीणां पविमणिरिव स्फोटमुपयात्॥
17.
मधुक्लीप्तं वक्त्रं मदनभवनं मञ्जुलतरं
स्मरं स्मराम्यद्य त्वमपि शरणं शृण्वसि यदा।
तदा निःशङ्कोऽहं पुरहररिपोः पङ्क्तिकमले
कदा मां त्वां दृष्ट्वा कविनिवहगर्भे विनयसे॥
18.
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि।
इतीव त्वां नत्वा जपगणपथैर्नित्यविभवः
प्रसीदेद्देवी त्वं हृदि निखिलानन्दसहितम्॥
19.
इयं निःशङ्कासंश्रितमखिलं चापलहरं
स्मरेच्चापं तं त्वं नयति दययाऽप्यङ्गुलिसुखम्।
स्मरं स्मरं स्मृत्वा जगति विहरन्तीं जपति यः
स एव लभते तव पदनखज्योतिरजसम्॥
20.
त्वदन्यं पश्याम्यहमितरमप्यात्मसदृशं
न युक्तं पश्येयं प्रणतिपरमेकान्तनिवृतेः।
अयं ते संकल्पः परमसुखदायि प्रभवति
स्तुतेः सोऽयं मार्गः सुरपुरुषसेव्यः किमन्यथा॥
21.
अरालैः स्वाभाव्यादरललितकैः शेखरितया
मदेनार्धोन्मीलन्मधु मधुरिमा निर्भरया।
तव नेत्राराम्यं त्रिपुरसुन्दरि त्रीणि जगती
सपक्षं सापाङ्गं सपदि विजयं तन्नयति॥
22.
विशालाक्षी विष्णोः सुरतरु तरोर्मूलविभवे
कृपाधाराधारा किमपि करुणासारलहरी।
अपीच्यं ते याः प्रतिफलति नीपङ्कुरुचिरे
निरालोकालोकं नयति नयनं त्वां शशिमुखीम्॥
23.
अहः सूर्यं पश्यन्परिचलति चक्षुः च पथिकं
तथाप्येके नूनं भवति नयनं ते परसुखम्।
किमप्येवं वाणीं स्मरति मनसा संशयभृता
तदानीं संशय्ये त्वदनन्यं हृदि स्फुटम्॥
24.
कृशो ग्रीवोद्ग्रन्थिः स्थगितनयनः स्वेदनवशात्
कपोलोद्ग्रीवाभुर्वलितकवटः कृष्णशिरसः।
भवानी त्वत्पाणिग्रथितमणिमञ्जीररचनां
प्रविष्टः को नान्यः सुखयति सुरेन्द्रानपि जनः॥
25.
त्रिलोकीं त्वं कृत्वा त्रिजगदपि कोशात् तव पदं
कृतं शीतांशोर्भास्करवदनालोकविनिमयः।
शरीरं ते तस्मिन्निह निखिलवेदार्थमिति यः
स साक्षाच्छंभोः तव चरणयुगालम्बनविदिः॥
26.
समानं सारूप्यं सप्तपदगतं वा रसनया
विभिन्नं त्वत्पादाम्बुजभजननवस्थाविशयम्।
न वा विद्मः कस्यास्य महिम तमसो भावसहितं
प्रणामो योगाभ्यासरुचिरयुगान्धिपरिभवः॥
27.
नखानां जाज्वल्यान्निपतनपटन्यास्य तिलकं
शिरस्ते चन्द्रार्धं किल विभवती नागपतिना।
अयं ते सौन्दर्यं दशशतगुणं यत्र सकलं
नृत्यं कुर्वन्त्याश्चलितचरणानां हरतटम्॥
28.
अहो माधुर्ये त्वं चटुलकुचमण्डललसतां
स्वभक्तेभ्यो नित्यं वितरसि न शङ्के तु मम वाक्।
वपुस्ते रम्भाभेर्मणिसरदसौन्दर्यविलसत्
प्रभावात् संप्राप्तं खलु सुकृतिनां द्वारमिव॥
29.
तव स्तोत्रं गायन् निखिलकवितारम्भरचनां
प्रवर्तेयं हर्षात्किल भवतु मङ्गल्यमिव मे।
श्रुतेर्मूर्ध्नि स्थातुं किल तव यशः श्लोकलहर्यः
शिवे किं न स्तुत्यं तव चरणयुग्मं प्रहसतः॥
30.
परस्पर्धामध्यात् समधिकगुणस्तंभमुनयोः
कथं त्वां सन्तोऽपि कथयितुमलं स्तोत्रमहिमन्।
गुणानां वारां सिन्धुरिव हरिचन्दनद्रववती
त्रिलोकी सौन्दर्यं तव च चरणालम्बनमृते॥
31.
सखीशब्दप्रायं तव जननि कर्णे श्रुतिसुखं
न कर्णे किं रत्नं भवति हि वदन्त्येव कवयः।
अनौचित्याद्भिन्नं भवति हि गुणस्यान्तरगुणं
सखेयं सर्वज्ञे तव परिमलश्लाघ्यमतुलम्॥
32.
तवैव स्तोत्रेभ्यः किल शशिसुधासारमहिते
समायान्त्याः सन्तः श्रुतिमथननिष्ठा अपि जनाः।
श्रुतीनामाधेयं सततमपि गाथां प्रणम्य ते
शिवे त्वद्भक्तानां नयनसलिले धौतवपुषाम्॥
33.
मनस्तोकानन्दं मणिकमलसञ्चारसुभगं
मनोभ्रान्तिं हन्त्रीं शमयति शशाङ्काभरणताम्।
धृतिं सन्धत्ते ते मनसिजकवीनां मधुरिमा
कदा वा त्वां स्मृत्वा स्फुरति हृदयं शीतलतरम्॥
34.
प्रणामः तुभ्यं सखा तव नाम यः पठनकृत्
स तस्मात्सन्दर्भात्सदसि च जगन्मङ्गलदये।
स जातः सिद्धोऽयं निखिलसुकृतिनां चालयति
त्वमेव प्राणेशि त्वदनुगतिनिष्ठा न हि मृषा॥
35.
समग्रामुक्तानां जननि सकलानां सुचरितं
तव स्थाने नेत्रं तदपि जननी चञ्चलमिति।
प्रभोः सत्यं सत्यं त्वदनुचरणस्मरणवशात्
नवोदानोद्यानं प्रतिदिनमुपैति प्रियतमा॥
36.
तवैवास्तां शोभा सकलभुवनारम्भसरणे
विधौ शश्वत्साक्षात्सुजनसुखदाने परिणमन्।
समन्तादाकृष्य क्षणमपि न त्वां विसृजते
शिवे सङ्कल्पोऽयं स्फुटतममहो त्वत्परिणमः॥
37.
महाशून्ये पूण्यं तव चरणयोरायतसरणिं
प्रपन्नो यो भक्तः स किल विजयी सर्वसरणिः।
कृपया सन्दत्तं स्फुटमपि ददात्येव वचसा
श्रितानां शुद्धानां जननि विपुलं सौख्यमधुना॥
38.
भवन्त्येवं चञ्चत्कविसुभगसन्दोहवचसां
अलंकारा लीलास्फुटनिरूपणैकप्रकरणाः।
विधेयेन स्वात्मा तव चरणसेवापरिणतिः
मयूखानां दीप्त्या प्रविलसति मार्गोपगमितः॥
39.
गते काले भक्तिप्रणयभरभङ्गोन्नतदृशां
नृणां वीथीं लीलातरलितमनोज्ञाभरणया।
धनुर्ज्यायामाणं त्वदनुचरणांभोजयुगलं
जनो हृष्टः पश्येत्किल भवति पूर्णः स्वविपदेः॥
40.
पदं ते कीर्तीनां प्रभवति पृषोदारममलं
स्फुटं धत्ते धत्ते तव भुवनमङ्गालयति यः।
श्रितं यं जन्तूनां विविधगुणगाथासमुदितं
स मे पूष्णः सूर्यः पतति किल चिन्तामणिगुणः॥
41.
शरज्ज्योत्स्नाशुभ्रा श्रवणचमरे श्रीसरोणिभिः
सरोरुंभिः सौन्दर्यं सपदि वितरन्तीं तनुभृताम्।
अनासक्तं सेवे नलिनदलगत्संपुटमुखीं
अपास्यं संक्षिप्य त्यजति कमलाऽऽभोगरुचिराम्॥
42.
मनोज्ञा कांता स्त्रीजनकविता निग्रहवती
विशालाक्षी धत्ते तव विमलपत्रायमरुता।
सदा संचिन्त्येयं प्रकृतिपरमेशी सुखमयी
शिवे वाचः स्रोतः श्रुतिसुखमयी मञ्जुलतरा॥
43.
स्वयं पुष्पांजल्यः सरसिजनवत्यः सुरतये
भवद्भक्तस्येति प्रकटितसुधावर्षरचनाः।
समुत्पत्य क्षिप्रा सकलदमनास्त्रायसमये
तव स्मृत्या स्तम्भं नयनयुगले निर्भरतरम्॥
44.
चिरं जीवित्वाय प्रकृतिसुभगं जीवजननीं
भवान्यास्ते ध्यानं भवति हृदये तेजसि तटे।
श्रुतिं सम्पश्यन्त्याः शुभमिव महाशक्तिपरमं
सदा सन्निहितं सकलमपि सौन्दर्यमधुना॥
45.
तव प्रख्यातानि प्रतिपदमुपायत्प्रणयिनः
पराण्यभ्यस्तानि प्रणववचसां भूतिमनुते।
यदग्रे दृष्टेयं स्मृतिवशमुपेतं स्फुरदपि
शरीरे स्फीतानां परिमलवशादस्य सकलम्॥
46.
शिवे त्वत्पादाब्जं शशिनि विबुधाः शुद्धमुपलभ्य
प्रभुं वक्तुं दक्षाः प्रमदजनबुद्ध्याऽपि सुलभम्।
मनीषिण्यः केचित्सकृदपि समालोक्य कृतिनो
भवन्त्येवोत्सङ्गे वपुषि कवयो विप्रलपिताः॥
47.
सुधा सिञ्चत्कान्त्या स्फुटपदमतिं गन्धरुचया
विधून्वन्ती वेदं प्रविकसदिदं चित्रसुषमाम्।
दधाना पादाभ्यां श्रयति विपुलां वेदविषयं
तव स्मृत्याऽप्येवं वपुषि विनिवेशोऽस्तु मम हि॥
48.
त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
कवीनां कल्पेयं कति न यतयः कल्पमखिलम्।
ततोऽप्यस्मिन्भूमौ फलमवति रुद्धं न फलति
पुनस्त्वन्न्यासेऽपि प्रतिदिनमसौ कल्पयति यः॥
49.
तवापारं सौन्दर्यमणिमणहैतुं प्रणमितुं
समभ्येति प्रज्ञां वपुषि विनिवेश्य सुलभम्।
कवीनामेवायं प्रणयमुपपद्येत विदितं
कृतज्ञास्त्वं कामं त्वदनुगतिमेकां प्रतिपदम्॥
50.
यदा त्तु त्वद्भक्तः परमकवितायां प्रविशति
तदा स्यादासङ्गः किल सुकृतिनामप्यधिकृतः।
वशं याति श्रुत्याः स्ववपुषि गिरां सूक्तिनिचयः
श्रयन्ति त्वां सन्तः पुनरपि समालोक्य सुलभाम्॥
51.
मणीनां हेमाद्रिं प्रवरमपि चूतं गगनगं
मुकुन्दाद्यैर्योगैः कठिनमपि तत्प्राप्यतरलम्।
सदा सन्तः पूज्यं परितः सहजा रत्ननिकरैः
त्वदीयं पादाब्जं न हि भजति कोऽपि प्रणयवान्॥
52.
तव स्तोत्रं सञ्जल्प्य प्रविकसदभाग्यं च विपुलं
श्रितं सत्सङ्गेन प्रणयिनमुपास्तेऽपि सततम्।
समस्तं सौन्दर्यं स्फुटतरमियं वक्त्रकमलम्
सदा सञ्जल्पन्ति स्मरशरगवाक्षोपनिवृतेः॥
53.
शरानां त्वद्भक्तेः प्रणवकवचं वेदशिवया
मणिः पञ्चेन्द्राणां मधुरिपुपदं मुञ्चति यतः।
ततः श्रीविद्यायाः परिणतिमनुसन्धानवशतः
कवीनामाश्चर्यं भवति भवतीं वन्द्यसदृशम्॥
54.
समुत्कान्तिं गत्वा स्फुटविधुविलासप्रणयिनी
नतस्यानन्दोऽयं न खलु न च सौन्दर्यमनघम्।
शिवे त्वन्मायायाः स्वरवचनजालं न हि बुधाः
प्रसीदन्ति सन्तः सुलभमिह दान्तं प्रवणताम्॥
55.
विलोलं नेत्रं ते परिमलपलाशं हृदयगं
स्फुरत्येतस्मिन्नद्य सुचिरकृतसन्तोषमधिकम्।
अहो सम्पश्यन्तं मनसिजमुपास्ते सुललितं
सखीभावं त्वद्भिः प्रणयगुणवृद्ध्याऽपि विपुलाम्॥
56.
अहो वातापीयं तव सुरतवैरप्रणयनं
श्रुतिः शृण्वन्त्यास्ते प्रविकसितकान्तिपरिचयम्।
मनोज्ञा मौलिर्मे स्फुटतरसुधालोकसहितं
कदा प्राप्तुं शक्यं सुलभमपि सौख्यं श्रियमिव॥
57.
स्मरोद्भूतं सौन्दर्यं तव चरितमानन्दलहरीं
विलोक्य श्रीवाणी मुखकमलसन्धानविनयम्।
सदा सन्तः सन्तः कवय इह धर्मं सृजयितुं
न तं प्राप्नुवन्ति स्तवनयुगलं ते चिरतरम्॥
58.
श्रुतिस्मृतिपुराणेषु यदपि च नृणां पारमहं
विधानं सन्दत्तं जननि कवितारम्भवशतः।
ततस्त्वन्मायायाः प्रणवमयमायामृदुलं
विचिन्त्य प्रपन्नं प्रतिदिनमसावर्जयति यः॥
59.
नताः पश्यन्त्येतज्जगदपि च सौन्दर्यकवचं
शरव्यं क्षान्तानां न खलु पुनरास्पर्द्धिषु जनैः।
वपुस्ते प्राप्तं च प्रणयिनि किञ्चिद्विदधतीं
पुनस्त्वद्भक्तानां प्रियतमतमा सा पुनरिह॥
60.
स्वभावं सन्धानं समयवशवर्तिप्रणयिनः
शिवे त्यक्त्वा कान्तं हृदयकवचं वा वदति यः।
कथं न स्याद्दिष्टं प्रणतिमनिशं तत्प्रणयिनं
समस्तं सौन्दर्यं तव पदनखज्योतिषि श्रितम्॥
- Get link
- X
- Other Apps
- Get link
- X
- Other Apps
Comments
Post a Comment